C 19-3 Mahākālasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 19/3
Title: Mahākālasaṃhitā
Dimensions: 40 x 10.9 cm x 182 folios
Material: paper?
Condition: damaged
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 176
Remarks:


Reel No. C 19-3 Inventory No.: New

Reel No.: C 19/3b

Title Mahākālasaṃhitā

Author attributed to Ādinātha

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, stray folios from the different portions of the text are collected

Size 40.0 x 10.9 cm

Binding Hole 1, circular, in the middle

Folios 116

Lines per Folio 9–11

Foliation in the most of the folios, figures in the right-hand margins on the verso

in some of the folios, figures in the upper left-hand margin under the abbreviation śrī. ma. saṃ. and in the right-hand margins after the letter ha on the verso

in some of the folios, there are no folio numbers

Place of Deposit Kaisher Library

Accession No. 176

Manuscript Features

The text in this manuscript is not continuous. Different portions of the manuscript are available.

The MS contains many scribal errors.

Excerpts

Beginning

-ri | pūrvvavac ca śāśānena raktādenāpi veṣṭitaṃ ||

adāyaṃntaṃ ṣoḍaṣārṇṇāpūjanārtham udāhṛtaṃ || 11 ||

rakṣaḥ ṣaṭtriṃśadajaryyāyantaṃ samavadhāraya |

yatpūjanena devānā mārādhyatvam ūpeyivān ||

bindūṣaṭkoṇapaṃcāra vṛttoṣṭhānatrikoṇayuk |

na vānavṛtte tadanuddvātriṃśad balamaṃbujaṃ |

tato dvādaśapatrākhyaṃ ṣoḍaśacchadanaṃ bahiḥ ||

punavṛttaṃ caturdvāraṃ śākinī śobhtāntaraṃ |

aṣṭaśūlacaturmuṇdavivirājitapadaṃ bahiḥ ||

jvalacch maśānasaṃśobhi raktāde rahitaṃ priye || 12 || (exp. 23b1–3)

End

bindutṛvṛttaṣaṭkoṇāṣṭānapaṃcānavarttulāḥ |

ṣḍaśacchadamaṃbhojaṃ jinacchadamadovahiḥ ||

tataḥ putraṃ na strivṛttaṃ ca caturddvāroya śobhitaṃ |

aṣṭaśūlacaturmuṇḍaṃ bahiḥ kālaprakalpitaṃ |

tataḥ śāśāna raktādau dātavyā pūrvavat priye ||

gupteśvarī śatākṣayya idaṃ yantraṃ phalapradaṃ |

asmin prapūjayed devi viṃśatyāsyāṃ ma- (exp. 240, l. 9–10)

«Sub-colophons:»

iti mahākālasaṃhitāyāṃ śāstuvādiṣa śāntoddhāro nāma caturthaḥ paṭalaḥ || ○ || (exp. 27t9)

iti mahākālasaṃhitāyāṃ dviśataikādaśītimataḥ paṭalaḥ || ○ || (exp. 124b3)

iti mahākālasaṃhitāyāṃ ṣoḍhānyāsoddhāro nāma navamaḥ paṭalaḥ || || ❁ || (exp. 148b3)

iti mahākālasaṃhitāyāṃ nyāsoddhāraprastāve bhāvanādidaśanyāsoddhāro nāmāṣṭamaḥ paṭalaḥ || ❁ || || (exp. 159t5–6)

iti mahākālasaṃhitāyāṃ vastuśodhanamātṛkāpīṭhanyāsoddhāro nama ṣaṣṭhaḥ paṭalaḥ || ○ || (exp. 186t8)

iti mahākālasaṃhitāyāṃ vastuśodhanamātṛkāpīṭhanyāsoddhāro nama ṣaṣṭhaḥ paṭalaḥ || ○ || (exp. 186t8)

Microfilm Details

Reel No. C 19/3b

Date of Filming 02-12-1975

Exposures 241

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 23b–67b, 120b–125t, 137b–149t and 151b–240t.

Exps. 12 and 13, 19 and 20, 24 and 25, 32 and 33, 126 and 127, 138 and 139, 145 and 146, 178 and 179, 226 and 227 are two exposures of the same folios.

Catalogued by RT

Date 20-11-2006

Bibliography