C 19-3 Mahākālasaṃhitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 19/3
Title: Mahākālasaṃhitā
Dimensions: 40 x 10.9 cm x 182 folios
Material: paper?
Condition: damaged
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 176
Remarks:
Reel No. C 19-3 Inventory No.: New
Reel No.: C 19/3b
Title Mahākālasaṃhitā
Author attributed to Ādinātha
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, stray folios from the different portions of the text are collected
Size 40.0 x 10.9 cm
Binding Hole 1, circular, in the middle
Folios 116
Lines per Folio 9–11
Foliation in the most of the folios, figures in the right-hand margins on the verso
in some of the folios, figures in the upper left-hand margin under the abbreviation śrī. ma. saṃ. and in the right-hand margins after the letter ha on the verso
in some of the folios, there are no folio numbers
Place of Deposit Kaisher Library
Accession No. 176
Manuscript Features
The text in this manuscript is not continuous. Different portions of the manuscript are available.
The MS contains many scribal errors.
Excerpts
Beginning
-ri | pūrvvavac ca śāśānena raktādenāpi veṣṭitaṃ ||
adāyaṃntaṃ ṣoḍaṣārṇṇāpūjanārtham udāhṛtaṃ || 11 ||
rakṣaḥ ṣaṭtriṃśadajaryyāyantaṃ samavadhāraya |
yatpūjanena devānā mārādhyatvam ūpeyivān ||
bindūṣaṭkoṇapaṃcāra vṛttoṣṭhānatrikoṇayuk |
na vānavṛtte tadanuddvātriṃśad balamaṃbujaṃ |
tato dvādaśapatrākhyaṃ ṣoḍaśacchadanaṃ bahiḥ ||
punavṛttaṃ caturdvāraṃ śākinī śobhtāntaraṃ |
aṣṭaśūlacaturmuṇdavivirājitapadaṃ bahiḥ ||
jvalacch maśānasaṃśobhi raktāde rahitaṃ priye || 12 || (exp. 23b1–3)
End
bindutṛvṛttaṣaṭkoṇāṣṭānapaṃcānavarttulāḥ |
ṣḍaśacchadamaṃbhojaṃ jinacchadamadovahiḥ ||
tataḥ putraṃ na strivṛttaṃ ca caturddvāroya śobhitaṃ |
aṣṭaśūlacaturmuṇḍaṃ bahiḥ kālaprakalpitaṃ |
tataḥ śāśāna raktādau dātavyā pūrvavat priye ||
gupteśvarī śatākṣayya idaṃ yantraṃ phalapradaṃ |
asmin prapūjayed devi viṃśatyāsyāṃ ma- (exp. 240, l. 9–10)
«Sub-colophons:»
iti mahākālasaṃhitāyāṃ śāstuvādiṣa śāntoddhāro nāma caturthaḥ paṭalaḥ || ○ || (exp. 27t9)
iti mahākālasaṃhitāyāṃ dviśataikādaśītimataḥ paṭalaḥ || ○ || (exp. 124b3)
iti mahākālasaṃhitāyāṃ ṣoḍhānyāsoddhāro nāma navamaḥ paṭalaḥ || || ❁ || (exp. 148b3)
iti mahākālasaṃhitāyāṃ nyāsoddhāraprastāve bhāvanādidaśanyāsoddhāro nāmāṣṭamaḥ paṭalaḥ || ❁ || || (exp. 159t5–6)
iti mahākālasaṃhitāyāṃ vastuśodhanamātṛkāpīṭhanyāsoddhāro nama ṣaṣṭhaḥ paṭalaḥ || ○ || (exp. 186t8)
iti mahākālasaṃhitāyāṃ vastuśodhanamātṛkāpīṭhanyāsoddhāro nama ṣaṣṭhaḥ paṭalaḥ || ○ || (exp. 186t8)
Microfilm Details
Reel No. C 19/3b
Date of Filming 02-12-1975
Exposures 241
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 23b–67b, 120b–125t, 137b–149t and 151b–240t.
Exps. 12 and 13, 19 and 20, 24 and 25, 32 and 33, 126 and 127, 138 and 139, 145 and 146, 178 and 179, 226 and 227 are two exposures of the same folios.
Catalogued by RT
Date 20-11-2006
Bibliography